A 398-11 Vairāgyaśataka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 398/11
Title: Vairāgyaśataka
Dimensions: 28.7 x 10.9 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1429
Remarks:


Reel No. A 398-11 Inventory No. 84333

Title Vairāgyaśataka

Author Bhartṛhari

Subject Kāvya

Language Sanskrit, Hindi

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 29.0 x 11.0 cm

Folios 11

Lines per Folio 7–8

Foliation figures in the lower right-hand margin of the verso frequently added rāma over the numbers,

Place of Deposit NAK

Accession No. 1/1429/2

Manuscript Features

Stamp Candrasamśera

Excerpts

Beginning

śrīgaṇeśāyan nama (!) ||

atha vairāgyasataka liṣyate (!) ||

yān cintayāmi satataṃ mai (!) sā viraktā

sāpyanyem (!) ikṣati (!) janaṃ sa janvasaktā (!)

asmat kṛte ca parituṣyati kā cidaṃ-nyā

dhik tāṃ ca tāṃ (!) ca madanāṃ (!) ca imāṃ ca māṃ ca 1

eka koī jogi āya karke bhartṛhari rājāko aṃ-mṛtapha (!) eka cadḥāyāḥ so phala jo ṣāvaiḥ so ajambara havai ettnā jānike rājāne rāniko diyāḥ (fol. 1v1–5)

End

bhoge rogabhayaṃ sukhe kṣayabhayaṃ vtteṣu bhubhṛdbhayaṃ,

dāse svāmibhayaṃ raṇe ripubhayaṃ vaṃseṣu joṣid (!) bhayaṃ

māne glāīna (!) bhayaṃ gune (!) ṣalabhayaṃ (!) dehe kṛtāṃtād bhayaṃ

sarvvapyasya bhayāṃ (!) nitāṃ jagaditāṃ (!) vairāgem (!) evābhayaṃ 31

bhogame rogase bhaya suṣamo duṣasebhayaṃ,

dhana mo rājāsai bhaye, sevaṃka mo svāmisai bhaye,

raṇa me satrusai bhaye kulamo strijanasai bhaye

mānamānamo khaṇḍanasai bhayaṃ gu–(fol. 11v3–8)

Microfilm Details

Reel No. A 398/11

Date of Filming 17-07-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 4-11-2003

Bibliography