A 398-11 Vairāgyaśataka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 398/11
Title: Vairāgyaśataka
Dimensions: 28.7 x 10.9 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1429
Remarks:
Reel No. A 398-11 Inventory No. 84333
Title Vairāgyaśataka
Author Bhartṛhari
Subject Kāvya
Language Sanskrit, Hindi
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 29.0 x 11.0 cm
Folios 11
Lines per Folio 7–8
Foliation figures in the lower right-hand margin of the verso frequently added rāma over the numbers,
Place of Deposit NAK
Accession No. 1/1429/2
Manuscript Features
Stamp Candrasamśera
Excerpts
Beginning
śrīgaṇeśāyan nama (!) ||
atha vairāgyasataka liṣyate (!) ||
yān cintayāmi satataṃ mai (!) sā viraktā
sāpyanyem (!) ikṣati (!) janaṃ sa janvasaktā (!)
asmat kṛte ca parituṣyati kā cidaṃ-nyā
dhik tāṃ ca tāṃ (!) ca madanāṃ (!) ca imāṃ ca māṃ ca 1
eka koī jogi āya karke bhartṛhari rājāko aṃ-mṛtapha (!) eka cadḥāyāḥ so phala jo ṣāvaiḥ so ajambara havai ettnā jānike rājāne rāniko diyāḥ (fol. 1v1–5)
End
bhoge rogabhayaṃ sukhe kṣayabhayaṃ vtteṣu bhubhṛdbhayaṃ,
dāse svāmibhayaṃ raṇe ripubhayaṃ vaṃseṣu joṣid (!) bhayaṃ
māne glāīna (!) bhayaṃ gune (!) ṣalabhayaṃ (!) dehe kṛtāṃtād bhayaṃ
sarvvapyasya bhayāṃ (!) nitāṃ jagaditāṃ (!) vairāgem (!) evābhayaṃ 31
bhogame rogase bhaya suṣamo duṣasebhayaṃ,
dhana mo rājāsai bhaye, sevaṃka mo svāmisai bhaye,
raṇa me satrusai bhaye kulamo strijanasai bhaye
mānamānamo khaṇḍanasai bhayaṃ gu–(fol. 11v3–8)
Microfilm Details
Reel No. A 398/11
Date of Filming 17-07-1972
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 4-11-2003
Bibliography